Declension table of ?javiṣṭhā

Deva

FeminineSingularDualPlural
Nominativejaviṣṭhā javiṣṭhe javiṣṭhāḥ
Vocativejaviṣṭhe javiṣṭhe javiṣṭhāḥ
Accusativejaviṣṭhām javiṣṭhe javiṣṭhāḥ
Instrumentaljaviṣṭhayā javiṣṭhābhyām javiṣṭhābhiḥ
Dativejaviṣṭhāyai javiṣṭhābhyām javiṣṭhābhyaḥ
Ablativejaviṣṭhāyāḥ javiṣṭhābhyām javiṣṭhābhyaḥ
Genitivejaviṣṭhāyāḥ javiṣṭhayoḥ javiṣṭhānām
Locativejaviṣṭhāyām javiṣṭhayoḥ javiṣṭhāsu

Adverb -javiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria