Declension table of javiṣṭha

Deva

NeuterSingularDualPlural
Nominativejaviṣṭham javiṣṭhe javiṣṭhāni
Vocativejaviṣṭha javiṣṭhe javiṣṭhāni
Accusativejaviṣṭham javiṣṭhe javiṣṭhāni
Instrumentaljaviṣṭhena javiṣṭhābhyām javiṣṭhaiḥ
Dativejaviṣṭhāya javiṣṭhābhyām javiṣṭhebhyaḥ
Ablativejaviṣṭhāt javiṣṭhābhyām javiṣṭhebhyaḥ
Genitivejaviṣṭhasya javiṣṭhayoḥ javiṣṭhānām
Locativejaviṣṭhe javiṣṭhayoḥ javiṣṭheṣu

Compound javiṣṭha -

Adverb -javiṣṭham -javiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria