Declension table of ?javayuktā

Deva

FeminineSingularDualPlural
Nominativejavayuktā javayukte javayuktāḥ
Vocativejavayukte javayukte javayuktāḥ
Accusativejavayuktām javayukte javayuktāḥ
Instrumentaljavayuktayā javayuktābhyām javayuktābhiḥ
Dativejavayuktāyai javayuktābhyām javayuktābhyaḥ
Ablativejavayuktāyāḥ javayuktābhyām javayuktābhyaḥ
Genitivejavayuktāyāḥ javayuktayoḥ javayuktānām
Locativejavayuktāyām javayuktayoḥ javayuktāsu

Adverb -javayuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria