Declension table of ?javat

Deva

NeuterSingularDualPlural
Nominativejavat javantī javatī javanti
Vocativejavat javantī javatī javanti
Accusativejavat javantī javatī javanti
Instrumentaljavatā javadbhyām javadbhiḥ
Dativejavate javadbhyām javadbhyaḥ
Ablativejavataḥ javadbhyām javadbhyaḥ
Genitivejavataḥ javatoḥ javatām
Locativejavati javatoḥ javatsu

Adverb -javatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria