Declension table of ?javat

Deva

MasculineSingularDualPlural
Nominativejavan javantau javantaḥ
Vocativejavan javantau javantaḥ
Accusativejavantam javantau javataḥ
Instrumentaljavatā javadbhyām javadbhiḥ
Dativejavate javadbhyām javadbhyaḥ
Ablativejavataḥ javadbhyām javadbhyaḥ
Genitivejavataḥ javatoḥ javatām
Locativejavati javatoḥ javatsu

Compound javat -

Adverb -javantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria