Declension table of ?javantī

Deva

FeminineSingularDualPlural
Nominativejavantī javantyau javantyaḥ
Vocativejavanti javantyau javantyaḥ
Accusativejavantīm javantyau javantīḥ
Instrumentaljavantyā javantībhyām javantībhiḥ
Dativejavantyai javantībhyām javantībhyaḥ
Ablativejavantyāḥ javantībhyām javantībhyaḥ
Genitivejavantyāḥ javantyoḥ javantīnām
Locativejavantyām javantyoḥ javantīṣu

Compound javanti - javantī -

Adverb -javanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria