Declension table of javanikā

Deva

FeminineSingularDualPlural
Nominativejavanikā javanike javanikāḥ
Vocativejavanike javanike javanikāḥ
Accusativejavanikām javanike javanikāḥ
Instrumentaljavanikayā javanikābhyām javanikābhiḥ
Dativejavanikāyai javanikābhyām javanikābhyaḥ
Ablativejavanikāyāḥ javanikābhyām javanikābhyaḥ
Genitivejavanikāyāḥ javanikayoḥ javanikānām
Locativejavanikāyām javanikayoḥ javanikāsu

Adverb -javanikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria