Declension table of ?javanīya

Deva

NeuterSingularDualPlural
Nominativejavanīyam javanīye javanīyāni
Vocativejavanīya javanīye javanīyāni
Accusativejavanīyam javanīye javanīyāni
Instrumentaljavanīyena javanīyābhyām javanīyaiḥ
Dativejavanīyāya javanīyābhyām javanīyebhyaḥ
Ablativejavanīyāt javanīyābhyām javanīyebhyaḥ
Genitivejavanīyasya javanīyayoḥ javanīyānām
Locativejavanīye javanīyayoḥ javanīyeṣu

Compound javanīya -

Adverb -javanīyam -javanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria