Declension table of ?javanīya

Deva

MasculineSingularDualPlural
Nominativejavanīyaḥ javanīyau javanīyāḥ
Vocativejavanīya javanīyau javanīyāḥ
Accusativejavanīyam javanīyau javanīyān
Instrumentaljavanīyena javanīyābhyām javanīyaiḥ javanīyebhiḥ
Dativejavanīyāya javanīyābhyām javanīyebhyaḥ
Ablativejavanīyāt javanīyābhyām javanīyebhyaḥ
Genitivejavanīyasya javanīyayoḥ javanīyānām
Locativejavanīye javanīyayoḥ javanīyeṣu

Compound javanīya -

Adverb -javanīyam -javanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria