Declension table of ?javanāla

Deva

NeuterSingularDualPlural
Nominativejavanālam javanāle javanālāni
Vocativejavanāla javanāle javanālāni
Accusativejavanālam javanāle javanālāni
Instrumentaljavanālena javanālābhyām javanālaiḥ
Dativejavanālāya javanālābhyām javanālebhyaḥ
Ablativejavanālāt javanālābhyām javanālebhyaḥ
Genitivejavanālasya javanālayoḥ javanālānām
Locativejavanāle javanālayoḥ javanāleṣu

Compound javanāla -

Adverb -javanālam -javanālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria