Declension table of javana

Deva

NeuterSingularDualPlural
Nominativejavanam javane javanāni
Vocativejavana javane javanāni
Accusativejavanam javane javanāni
Instrumentaljavanena javanābhyām javanaiḥ
Dativejavanāya javanābhyām javanebhyaḥ
Ablativejavanāt javanābhyām javanebhyaḥ
Genitivejavanasya javanayoḥ javanānām
Locativejavane javanayoḥ javaneṣu

Compound javana -

Adverb -javanam -javanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria