Declension table of javana

Deva

MasculineSingularDualPlural
Nominativejavanaḥ javanau javanāḥ
Vocativejavana javanau javanāḥ
Accusativejavanam javanau javanān
Instrumentaljavanena javanābhyām javanaiḥ javanebhiḥ
Dativejavanāya javanābhyām javanebhyaḥ
Ablativejavanāt javanābhyām javanebhyaḥ
Genitivejavanasya javanayoḥ javanānām
Locativejavane javanayoḥ javaneṣu

Compound javana -

Adverb -javanam -javanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria