Declension table of ?javamāna

Deva

NeuterSingularDualPlural
Nominativejavamānam javamāne javamānāni
Vocativejavamāna javamāne javamānāni
Accusativejavamānam javamāne javamānāni
Instrumentaljavamānena javamānābhyām javamānaiḥ
Dativejavamānāya javamānābhyām javamānebhyaḥ
Ablativejavamānāt javamānābhyām javamānebhyaḥ
Genitivejavamānasya javamānayoḥ javamānānām
Locativejavamāne javamānayoḥ javamāneṣu

Compound javamāna -

Adverb -javamānam -javamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria