Declension table of ?javamāna

Deva

MasculineSingularDualPlural
Nominativejavamānaḥ javamānau javamānāḥ
Vocativejavamāna javamānau javamānāḥ
Accusativejavamānam javamānau javamānān
Instrumentaljavamānena javamānābhyām javamānaiḥ javamānebhiḥ
Dativejavamānāya javamānābhyām javamānebhyaḥ
Ablativejavamānāt javamānābhyām javamānebhyaḥ
Genitivejavamānasya javamānayoḥ javamānānām
Locativejavamāne javamānayoḥ javamāneṣu

Compound javamāna -

Adverb -javamānam -javamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria