Declension table of ?javānila

Deva

MasculineSingularDualPlural
Nominativejavānilaḥ javānilau javānilāḥ
Vocativejavānila javānilau javānilāḥ
Accusativejavānilam javānilau javānilān
Instrumentaljavānilena javānilābhyām javānilaiḥ javānilebhiḥ
Dativejavānilāya javānilābhyām javānilebhyaḥ
Ablativejavānilāt javānilābhyām javānilebhyaḥ
Genitivejavānilasya javānilayoḥ javānilānām
Locativejavānile javānilayoḥ javānileṣu

Compound javānila -

Adverb -javānilam -javānilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria