Declension table of ?javāla

Deva

MasculineSingularDualPlural
Nominativejavālaḥ javālau javālāḥ
Vocativejavāla javālau javālāḥ
Accusativejavālam javālau javālān
Instrumentaljavālena javālābhyām javālaiḥ javālebhiḥ
Dativejavālāya javālābhyām javālebhyaḥ
Ablativejavālāt javālābhyām javālebhyaḥ
Genitivejavālasya javālayoḥ javālānām
Locativejavāle javālayoḥ javāleṣu

Compound javāla -

Adverb -javālam -javālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria