Declension table of jatu

Deva

FeminineSingularDualPlural
Nominativejatuḥ jatū jatavaḥ
Vocativejato jatū jatavaḥ
Accusativejatum jatū jatūḥ
Instrumentaljatvā jatubhyām jatubhiḥ
Dativejatvai jatave jatubhyām jatubhyaḥ
Ablativejatvāḥ jatoḥ jatubhyām jatubhyaḥ
Genitivejatvāḥ jatoḥ jatvoḥ jatūnām
Locativejatvām jatau jatvoḥ jatuṣu

Compound jatu -

Adverb -jatu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria