Declension table of ?jastavatī

Deva

FeminineSingularDualPlural
Nominativejastavatī jastavatyau jastavatyaḥ
Vocativejastavati jastavatyau jastavatyaḥ
Accusativejastavatīm jastavatyau jastavatīḥ
Instrumentaljastavatyā jastavatībhyām jastavatībhiḥ
Dativejastavatyai jastavatībhyām jastavatībhyaḥ
Ablativejastavatyāḥ jastavatībhyām jastavatībhyaḥ
Genitivejastavatyāḥ jastavatyoḥ jastavatīnām
Locativejastavatyām jastavatyoḥ jastavatīṣu

Compound jastavati - jastavatī -

Adverb -jastavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria