Declension table of ?jastavat

Deva

MasculineSingularDualPlural
Nominativejastavān jastavantau jastavantaḥ
Vocativejastavan jastavantau jastavantaḥ
Accusativejastavantam jastavantau jastavataḥ
Instrumentaljastavatā jastavadbhyām jastavadbhiḥ
Dativejastavate jastavadbhyām jastavadbhyaḥ
Ablativejastavataḥ jastavadbhyām jastavadbhyaḥ
Genitivejastavataḥ jastavatoḥ jastavatām
Locativejastavati jastavatoḥ jastavatsu

Compound jastavat -

Adverb -jastavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria