Declension table of ?jastātī

Deva

FeminineSingularDualPlural
Nominativejastātī jastātyau jastātyaḥ
Vocativejastāti jastātyau jastātyaḥ
Accusativejastātīm jastātyau jastātīḥ
Instrumentaljastātyā jastātībhyām jastātībhiḥ
Dativejastātyai jastātībhyām jastātībhyaḥ
Ablativejastātyāḥ jastātībhyām jastātībhyaḥ
Genitivejastātyāḥ jastātyoḥ jastātīnām
Locativejastātyām jastātyoḥ jastātīṣu

Compound jastāti - jastātī -

Adverb -jastāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria