Declension table of jasra

Deva

NeuterSingularDualPlural
Nominativejasram jasre jasrāṇi
Vocativejasra jasre jasrāṇi
Accusativejasram jasre jasrāṇi
Instrumentaljasreṇa jasrābhyām jasraiḥ
Dativejasrāya jasrābhyām jasrebhyaḥ
Ablativejasrāt jasrābhyām jasrebhyaḥ
Genitivejasrasya jasrayoḥ jasrāṇām
Locativejasre jasrayoḥ jasreṣu

Compound jasra -

Adverb -jasram -jasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria