Declension table of ?jasitavyā

Deva

FeminineSingularDualPlural
Nominativejasitavyā jasitavye jasitavyāḥ
Vocativejasitavye jasitavye jasitavyāḥ
Accusativejasitavyām jasitavye jasitavyāḥ
Instrumentaljasitavyayā jasitavyābhyām jasitavyābhiḥ
Dativejasitavyāyai jasitavyābhyām jasitavyābhyaḥ
Ablativejasitavyāyāḥ jasitavyābhyām jasitavyābhyaḥ
Genitivejasitavyāyāḥ jasitavyayoḥ jasitavyānām
Locativejasitavyāyām jasitavyayoḥ jasitavyāsu

Adverb -jasitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria