Declension table of ?jaryamāṇā

Deva

FeminineSingularDualPlural
Nominativejaryamāṇā jaryamāṇe jaryamāṇāḥ
Vocativejaryamāṇe jaryamāṇe jaryamāṇāḥ
Accusativejaryamāṇām jaryamāṇe jaryamāṇāḥ
Instrumentaljaryamāṇayā jaryamāṇābhyām jaryamāṇābhiḥ
Dativejaryamāṇāyai jaryamāṇābhyām jaryamāṇābhyaḥ
Ablativejaryamāṇāyāḥ jaryamāṇābhyām jaryamāṇābhyaḥ
Genitivejaryamāṇāyāḥ jaryamāṇayoḥ jaryamāṇānām
Locativejaryamāṇāyām jaryamāṇayoḥ jaryamāṇāsu

Adverb -jaryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria