Declension table of ?jaryamāṇa

Deva

NeuterSingularDualPlural
Nominativejaryamāṇam jaryamāṇe jaryamāṇāni
Vocativejaryamāṇa jaryamāṇe jaryamāṇāni
Accusativejaryamāṇam jaryamāṇe jaryamāṇāni
Instrumentaljaryamāṇena jaryamāṇābhyām jaryamāṇaiḥ
Dativejaryamāṇāya jaryamāṇābhyām jaryamāṇebhyaḥ
Ablativejaryamāṇāt jaryamāṇābhyām jaryamāṇebhyaḥ
Genitivejaryamāṇasya jaryamāṇayoḥ jaryamāṇānām
Locativejaryamāṇe jaryamāṇayoḥ jaryamāṇeṣu

Compound jaryamāṇa -

Adverb -jaryamāṇam -jaryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria