Declension table of ?jartsiṣyat

Deva

MasculineSingularDualPlural
Nominativejartsiṣyan jartsiṣyantau jartsiṣyantaḥ
Vocativejartsiṣyan jartsiṣyantau jartsiṣyantaḥ
Accusativejartsiṣyantam jartsiṣyantau jartsiṣyataḥ
Instrumentaljartsiṣyatā jartsiṣyadbhyām jartsiṣyadbhiḥ
Dativejartsiṣyate jartsiṣyadbhyām jartsiṣyadbhyaḥ
Ablativejartsiṣyataḥ jartsiṣyadbhyām jartsiṣyadbhyaḥ
Genitivejartsiṣyataḥ jartsiṣyatoḥ jartsiṣyatām
Locativejartsiṣyati jartsiṣyatoḥ jartsiṣyatsu

Compound jartsiṣyat -

Adverb -jartsiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria