Declension table of ?jartsiṣyantī

Deva

FeminineSingularDualPlural
Nominativejartsiṣyantī jartsiṣyantyau jartsiṣyantyaḥ
Vocativejartsiṣyanti jartsiṣyantyau jartsiṣyantyaḥ
Accusativejartsiṣyantīm jartsiṣyantyau jartsiṣyantīḥ
Instrumentaljartsiṣyantyā jartsiṣyantībhyām jartsiṣyantībhiḥ
Dativejartsiṣyantyai jartsiṣyantībhyām jartsiṣyantībhyaḥ
Ablativejartsiṣyantyāḥ jartsiṣyantībhyām jartsiṣyantībhyaḥ
Genitivejartsiṣyantyāḥ jartsiṣyantyoḥ jartsiṣyantīnām
Locativejartsiṣyantyām jartsiṣyantyoḥ jartsiṣyantīṣu

Compound jartsiṣyanti - jartsiṣyantī -

Adverb -jartsiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria