सुबन्तावली ?जर्त्सिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाजर्त्सिष्यमाणा जर्त्सिष्यमाणे जर्त्सिष्यमाणाः
सम्बोधनम्जर्त्सिष्यमाणे जर्त्सिष्यमाणे जर्त्सिष्यमाणाः
द्वितीयाजर्त्सिष्यमाणाम् जर्त्सिष्यमाणे जर्त्सिष्यमाणाः
तृतीयाजर्त्सिष्यमाणया जर्त्सिष्यमाणाभ्याम् जर्त्सिष्यमाणाभिः
चतुर्थीजर्त्सिष्यमाणायै जर्त्सिष्यमाणाभ्याम् जर्त्सिष्यमाणाभ्यः
पञ्चमीजर्त्सिष्यमाणायाः जर्त्सिष्यमाणाभ्याम् जर्त्सिष्यमाणाभ्यः
षष्ठीजर्त्सिष्यमाणायाः जर्त्सिष्यमाणयोः जर्त्सिष्यमाणानाम्
सप्तमीजर्त्सिष्यमाणायाम् जर्त्सिष्यमाणयोः जर्त्सिष्यमाणासु

अव्यय ॰जर्त्सिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria