Declension table of ?jartsiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativejartsiṣyamāṇam jartsiṣyamāṇe jartsiṣyamāṇāni
Vocativejartsiṣyamāṇa jartsiṣyamāṇe jartsiṣyamāṇāni
Accusativejartsiṣyamāṇam jartsiṣyamāṇe jartsiṣyamāṇāni
Instrumentaljartsiṣyamāṇena jartsiṣyamāṇābhyām jartsiṣyamāṇaiḥ
Dativejartsiṣyamāṇāya jartsiṣyamāṇābhyām jartsiṣyamāṇebhyaḥ
Ablativejartsiṣyamāṇāt jartsiṣyamāṇābhyām jartsiṣyamāṇebhyaḥ
Genitivejartsiṣyamāṇasya jartsiṣyamāṇayoḥ jartsiṣyamāṇānām
Locativejartsiṣyamāṇe jartsiṣyamāṇayoḥ jartsiṣyamāṇeṣu

Compound jartsiṣyamāṇa -

Adverb -jartsiṣyamāṇam -jartsiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria