Declension table of ?jartsiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejartsiṣyamāṇaḥ jartsiṣyamāṇau jartsiṣyamāṇāḥ
Vocativejartsiṣyamāṇa jartsiṣyamāṇau jartsiṣyamāṇāḥ
Accusativejartsiṣyamāṇam jartsiṣyamāṇau jartsiṣyamāṇān
Instrumentaljartsiṣyamāṇena jartsiṣyamāṇābhyām jartsiṣyamāṇaiḥ jartsiṣyamāṇebhiḥ
Dativejartsiṣyamāṇāya jartsiṣyamāṇābhyām jartsiṣyamāṇebhyaḥ
Ablativejartsiṣyamāṇāt jartsiṣyamāṇābhyām jartsiṣyamāṇebhyaḥ
Genitivejartsiṣyamāṇasya jartsiṣyamāṇayoḥ jartsiṣyamāṇānām
Locativejartsiṣyamāṇe jartsiṣyamāṇayoḥ jartsiṣyamāṇeṣu

Compound jartsiṣyamāṇa -

Adverb -jartsiṣyamāṇam -jartsiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria