Declension table of ?jarjyamāna

Deva

NeuterSingularDualPlural
Nominativejarjyamānam jarjyamāne jarjyamānāni
Vocativejarjyamāna jarjyamāne jarjyamānāni
Accusativejarjyamānam jarjyamāne jarjyamānāni
Instrumentaljarjyamānena jarjyamānābhyām jarjyamānaiḥ
Dativejarjyamānāya jarjyamānābhyām jarjyamānebhyaḥ
Ablativejarjyamānāt jarjyamānābhyām jarjyamānebhyaḥ
Genitivejarjyamānasya jarjyamānayoḥ jarjyamānānām
Locativejarjyamāne jarjyamānayoḥ jarjyamāneṣu

Compound jarjyamāna -

Adverb -jarjyamānam -jarjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria