Declension table of ?jarjyamāna

Deva

MasculineSingularDualPlural
Nominativejarjyamānaḥ jarjyamānau jarjyamānāḥ
Vocativejarjyamāna jarjyamānau jarjyamānāḥ
Accusativejarjyamānam jarjyamānau jarjyamānān
Instrumentaljarjyamānena jarjyamānābhyām jarjyamānaiḥ jarjyamānebhiḥ
Dativejarjyamānāya jarjyamānābhyām jarjyamānebhyaḥ
Ablativejarjyamānāt jarjyamānābhyām jarjyamānebhyaḥ
Genitivejarjyamānasya jarjyamānayoḥ jarjyamānānām
Locativejarjyamāne jarjyamānayoḥ jarjyamāneṣu

Compound jarjyamāna -

Adverb -jarjyamānam -jarjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria