Declension table of ?jarjitavyā

Deva

FeminineSingularDualPlural
Nominativejarjitavyā jarjitavye jarjitavyāḥ
Vocativejarjitavye jarjitavye jarjitavyāḥ
Accusativejarjitavyām jarjitavye jarjitavyāḥ
Instrumentaljarjitavyayā jarjitavyābhyām jarjitavyābhiḥ
Dativejarjitavyāyai jarjitavyābhyām jarjitavyābhyaḥ
Ablativejarjitavyāyāḥ jarjitavyābhyām jarjitavyābhyaḥ
Genitivejarjitavyāyāḥ jarjitavyayoḥ jarjitavyānām
Locativejarjitavyāyām jarjitavyayoḥ jarjitavyāsu

Adverb -jarjitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria