Declension table of ?jarjitavya

Deva

NeuterSingularDualPlural
Nominativejarjitavyam jarjitavye jarjitavyāni
Vocativejarjitavya jarjitavye jarjitavyāni
Accusativejarjitavyam jarjitavye jarjitavyāni
Instrumentaljarjitavyena jarjitavyābhyām jarjitavyaiḥ
Dativejarjitavyāya jarjitavyābhyām jarjitavyebhyaḥ
Ablativejarjitavyāt jarjitavyābhyām jarjitavyebhyaḥ
Genitivejarjitavyasya jarjitavyayoḥ jarjitavyānām
Locativejarjitavye jarjitavyayoḥ jarjitavyeṣu

Compound jarjitavya -

Adverb -jarjitavyam -jarjitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria