Declension table of ?jarjitavya

Deva

MasculineSingularDualPlural
Nominativejarjitavyaḥ jarjitavyau jarjitavyāḥ
Vocativejarjitavya jarjitavyau jarjitavyāḥ
Accusativejarjitavyam jarjitavyau jarjitavyān
Instrumentaljarjitavyena jarjitavyābhyām jarjitavyaiḥ jarjitavyebhiḥ
Dativejarjitavyāya jarjitavyābhyām jarjitavyebhyaḥ
Ablativejarjitavyāt jarjitavyābhyām jarjitavyebhyaḥ
Genitivejarjitavyasya jarjitavyayoḥ jarjitavyānām
Locativejarjitavye jarjitavyayoḥ jarjitavyeṣu

Compound jarjitavya -

Adverb -jarjitavyam -jarjitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria