Declension table of ?jarjitavatī

Deva

FeminineSingularDualPlural
Nominativejarjitavatī jarjitavatyau jarjitavatyaḥ
Vocativejarjitavati jarjitavatyau jarjitavatyaḥ
Accusativejarjitavatīm jarjitavatyau jarjitavatīḥ
Instrumentaljarjitavatyā jarjitavatībhyām jarjitavatībhiḥ
Dativejarjitavatyai jarjitavatībhyām jarjitavatībhyaḥ
Ablativejarjitavatyāḥ jarjitavatībhyām jarjitavatībhyaḥ
Genitivejarjitavatyāḥ jarjitavatyoḥ jarjitavatīnām
Locativejarjitavatyām jarjitavatyoḥ jarjitavatīṣu

Compound jarjitavati - jarjitavatī -

Adverb -jarjitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria