Declension table of ?jarjitā

Deva

FeminineSingularDualPlural
Nominativejarjitā jarjite jarjitāḥ
Vocativejarjite jarjite jarjitāḥ
Accusativejarjitām jarjite jarjitāḥ
Instrumentaljarjitayā jarjitābhyām jarjitābhiḥ
Dativejarjitāyai jarjitābhyām jarjitābhyaḥ
Ablativejarjitāyāḥ jarjitābhyām jarjitābhyaḥ
Genitivejarjitāyāḥ jarjitayoḥ jarjitānām
Locativejarjitāyām jarjitayoḥ jarjitāsu

Adverb -jarjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria