Declension table of ?jarjiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejarjiṣyamāṇā jarjiṣyamāṇe jarjiṣyamāṇāḥ
Vocativejarjiṣyamāṇe jarjiṣyamāṇe jarjiṣyamāṇāḥ
Accusativejarjiṣyamāṇām jarjiṣyamāṇe jarjiṣyamāṇāḥ
Instrumentaljarjiṣyamāṇayā jarjiṣyamāṇābhyām jarjiṣyamāṇābhiḥ
Dativejarjiṣyamāṇāyai jarjiṣyamāṇābhyām jarjiṣyamāṇābhyaḥ
Ablativejarjiṣyamāṇāyāḥ jarjiṣyamāṇābhyām jarjiṣyamāṇābhyaḥ
Genitivejarjiṣyamāṇāyāḥ jarjiṣyamāṇayoḥ jarjiṣyamāṇānām
Locativejarjiṣyamāṇāyām jarjiṣyamāṇayoḥ jarjiṣyamāṇāsu

Adverb -jarjiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria