Declension table of ?jarjanīya

Deva

NeuterSingularDualPlural
Nominativejarjanīyam jarjanīye jarjanīyāni
Vocativejarjanīya jarjanīye jarjanīyāni
Accusativejarjanīyam jarjanīye jarjanīyāni
Instrumentaljarjanīyena jarjanīyābhyām jarjanīyaiḥ
Dativejarjanīyāya jarjanīyābhyām jarjanīyebhyaḥ
Ablativejarjanīyāt jarjanīyābhyām jarjanīyebhyaḥ
Genitivejarjanīyasya jarjanīyayoḥ jarjanīyānām
Locativejarjanīye jarjanīyayoḥ jarjanīyeṣu

Compound jarjanīya -

Adverb -jarjanīyam -jarjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria