Declension table of ?jarjanīya

Deva

MasculineSingularDualPlural
Nominativejarjanīyaḥ jarjanīyau jarjanīyāḥ
Vocativejarjanīya jarjanīyau jarjanīyāḥ
Accusativejarjanīyam jarjanīyau jarjanīyān
Instrumentaljarjanīyena jarjanīyābhyām jarjanīyaiḥ jarjanīyebhiḥ
Dativejarjanīyāya jarjanīyābhyām jarjanīyebhyaḥ
Ablativejarjanīyāt jarjanīyābhyām jarjanīyebhyaḥ
Genitivejarjanīyasya jarjanīyayoḥ jarjanīyānām
Locativejarjanīye jarjanīyayoḥ jarjanīyeṣu

Compound jarjanīya -

Adverb -jarjanīyam -jarjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria