Declension table of ?jarjamāna

Deva

MasculineSingularDualPlural
Nominativejarjamānaḥ jarjamānau jarjamānāḥ
Vocativejarjamāna jarjamānau jarjamānāḥ
Accusativejarjamānam jarjamānau jarjamānān
Instrumentaljarjamānena jarjamānābhyām jarjamānaiḥ jarjamānebhiḥ
Dativejarjamānāya jarjamānābhyām jarjamānebhyaḥ
Ablativejarjamānāt jarjamānābhyām jarjamānebhyaḥ
Genitivejarjamānasya jarjamānayoḥ jarjamānānām
Locativejarjamāne jarjamānayoḥ jarjamāneṣu

Compound jarjamāna -

Adverb -jarjamānam -jarjamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria