Declension table of ?jaritavyā

Deva

FeminineSingularDualPlural
Nominativejaritavyā jaritavye jaritavyāḥ
Vocativejaritavye jaritavye jaritavyāḥ
Accusativejaritavyām jaritavye jaritavyāḥ
Instrumentaljaritavyayā jaritavyābhyām jaritavyābhiḥ
Dativejaritavyāyai jaritavyābhyām jaritavyābhyaḥ
Ablativejaritavyāyāḥ jaritavyābhyām jaritavyābhyaḥ
Genitivejaritavyāyāḥ jaritavyayoḥ jaritavyānām
Locativejaritavyāyām jaritavyayoḥ jaritavyāsu

Adverb -jaritavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria