Declension table of ?jarīṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejarīṣyamāṇā jarīṣyamāṇe jarīṣyamāṇāḥ
Vocativejarīṣyamāṇe jarīṣyamāṇe jarīṣyamāṇāḥ
Accusativejarīṣyamāṇām jarīṣyamāṇe jarīṣyamāṇāḥ
Instrumentaljarīṣyamāṇayā jarīṣyamāṇābhyām jarīṣyamāṇābhiḥ
Dativejarīṣyamāṇāyai jarīṣyamāṇābhyām jarīṣyamāṇābhyaḥ
Ablativejarīṣyamāṇāyāḥ jarīṣyamāṇābhyām jarīṣyamāṇābhyaḥ
Genitivejarīṣyamāṇāyāḥ jarīṣyamāṇayoḥ jarīṣyamāṇānām
Locativejarīṣyamāṇāyām jarīṣyamāṇayoḥ jarīṣyamāṇāsu

Adverb -jarīṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria