Declension table of ?jariṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejariṣyamāṇā jariṣyamāṇe jariṣyamāṇāḥ
Vocativejariṣyamāṇe jariṣyamāṇe jariṣyamāṇāḥ
Accusativejariṣyamāṇām jariṣyamāṇe jariṣyamāṇāḥ
Instrumentaljariṣyamāṇayā jariṣyamāṇābhyām jariṣyamāṇābhiḥ
Dativejariṣyamāṇāyai jariṣyamāṇābhyām jariṣyamāṇābhyaḥ
Ablativejariṣyamāṇāyāḥ jariṣyamāṇābhyām jariṣyamāṇābhyaḥ
Genitivejariṣyamāṇāyāḥ jariṣyamāṇayoḥ jariṣyamāṇānām
Locativejariṣyamāṇāyām jariṣyamāṇayoḥ jariṣyamāṇāsu

Adverb -jariṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria