Declension table of ?jarchitavatī

Deva

FeminineSingularDualPlural
Nominativejarchitavatī jarchitavatyau jarchitavatyaḥ
Vocativejarchitavati jarchitavatyau jarchitavatyaḥ
Accusativejarchitavatīm jarchitavatyau jarchitavatīḥ
Instrumentaljarchitavatyā jarchitavatībhyām jarchitavatībhiḥ
Dativejarchitavatyai jarchitavatībhyām jarchitavatībhyaḥ
Ablativejarchitavatyāḥ jarchitavatībhyām jarchitavatībhyaḥ
Genitivejarchitavatyāḥ jarchitavatyoḥ jarchitavatīnām
Locativejarchitavatyām jarchitavatyoḥ jarchitavatīṣu

Compound jarchitavati - jarchitavatī -

Adverb -jarchitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria