Declension table of ?jarchitavat

Deva

MasculineSingularDualPlural
Nominativejarchitavān jarchitavantau jarchitavantaḥ
Vocativejarchitavan jarchitavantau jarchitavantaḥ
Accusativejarchitavantam jarchitavantau jarchitavataḥ
Instrumentaljarchitavatā jarchitavadbhyām jarchitavadbhiḥ
Dativejarchitavate jarchitavadbhyām jarchitavadbhyaḥ
Ablativejarchitavataḥ jarchitavadbhyām jarchitavadbhyaḥ
Genitivejarchitavataḥ jarchitavatoḥ jarchitavatām
Locativejarchitavati jarchitavatoḥ jarchitavatsu

Compound jarchitavat -

Adverb -jarchitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria