Declension table of ?jarchiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejarchiṣyamāṇā jarchiṣyamāṇe jarchiṣyamāṇāḥ
Vocativejarchiṣyamāṇe jarchiṣyamāṇe jarchiṣyamāṇāḥ
Accusativejarchiṣyamāṇām jarchiṣyamāṇe jarchiṣyamāṇāḥ
Instrumentaljarchiṣyamāṇayā jarchiṣyamāṇābhyām jarchiṣyamāṇābhiḥ
Dativejarchiṣyamāṇāyai jarchiṣyamāṇābhyām jarchiṣyamāṇābhyaḥ
Ablativejarchiṣyamāṇāyāḥ jarchiṣyamāṇābhyām jarchiṣyamāṇābhyaḥ
Genitivejarchiṣyamāṇāyāḥ jarchiṣyamāṇayoḥ jarchiṣyamāṇānām
Locativejarchiṣyamāṇāyām jarchiṣyamāṇayoḥ jarchiṣyamāṇāsu

Adverb -jarchiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria