Declension table of ?jarchiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejarchiṣyamāṇaḥ jarchiṣyamāṇau jarchiṣyamāṇāḥ
Vocativejarchiṣyamāṇa jarchiṣyamāṇau jarchiṣyamāṇāḥ
Accusativejarchiṣyamāṇam jarchiṣyamāṇau jarchiṣyamāṇān
Instrumentaljarchiṣyamāṇena jarchiṣyamāṇābhyām jarchiṣyamāṇaiḥ jarchiṣyamāṇebhiḥ
Dativejarchiṣyamāṇāya jarchiṣyamāṇābhyām jarchiṣyamāṇebhyaḥ
Ablativejarchiṣyamāṇāt jarchiṣyamāṇābhyām jarchiṣyamāṇebhyaḥ
Genitivejarchiṣyamāṇasya jarchiṣyamāṇayoḥ jarchiṣyamāṇānām
Locativejarchiṣyamāṇe jarchiṣyamāṇayoḥ jarchiṣyamāṇeṣu

Compound jarchiṣyamāṇa -

Adverb -jarchiṣyamāṇam -jarchiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria