Declension table of ?jarayiṣyat

Deva

NeuterSingularDualPlural
Nominativejarayiṣyat jarayiṣyantī jarayiṣyatī jarayiṣyanti
Vocativejarayiṣyat jarayiṣyantī jarayiṣyatī jarayiṣyanti
Accusativejarayiṣyat jarayiṣyantī jarayiṣyatī jarayiṣyanti
Instrumentaljarayiṣyatā jarayiṣyadbhyām jarayiṣyadbhiḥ
Dativejarayiṣyate jarayiṣyadbhyām jarayiṣyadbhyaḥ
Ablativejarayiṣyataḥ jarayiṣyadbhyām jarayiṣyadbhyaḥ
Genitivejarayiṣyataḥ jarayiṣyatoḥ jarayiṣyatām
Locativejarayiṣyati jarayiṣyatoḥ jarayiṣyatsu

Adverb -jarayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria