Declension table of ?jarayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejarayiṣyamāṇā jarayiṣyamāṇe jarayiṣyamāṇāḥ
Vocativejarayiṣyamāṇe jarayiṣyamāṇe jarayiṣyamāṇāḥ
Accusativejarayiṣyamāṇām jarayiṣyamāṇe jarayiṣyamāṇāḥ
Instrumentaljarayiṣyamāṇayā jarayiṣyamāṇābhyām jarayiṣyamāṇābhiḥ
Dativejarayiṣyamāṇāyai jarayiṣyamāṇābhyām jarayiṣyamāṇābhyaḥ
Ablativejarayiṣyamāṇāyāḥ jarayiṣyamāṇābhyām jarayiṣyamāṇābhyaḥ
Genitivejarayiṣyamāṇāyāḥ jarayiṣyamāṇayoḥ jarayiṣyamāṇānām
Locativejarayiṣyamāṇāyām jarayiṣyamāṇayoḥ jarayiṣyamāṇāsu

Adverb -jarayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria