Declension table of ?jarayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejarayiṣyamāṇaḥ jarayiṣyamāṇau jarayiṣyamāṇāḥ
Vocativejarayiṣyamāṇa jarayiṣyamāṇau jarayiṣyamāṇāḥ
Accusativejarayiṣyamāṇam jarayiṣyamāṇau jarayiṣyamāṇān
Instrumentaljarayiṣyamāṇena jarayiṣyamāṇābhyām jarayiṣyamāṇaiḥ jarayiṣyamāṇebhiḥ
Dativejarayiṣyamāṇāya jarayiṣyamāṇābhyām jarayiṣyamāṇebhyaḥ
Ablativejarayiṣyamāṇāt jarayiṣyamāṇābhyām jarayiṣyamāṇebhyaḥ
Genitivejarayiṣyamāṇasya jarayiṣyamāṇayoḥ jarayiṣyamāṇānām
Locativejarayiṣyamāṇe jarayiṣyamāṇayoḥ jarayiṣyamāṇeṣu

Compound jarayiṣyamāṇa -

Adverb -jarayiṣyamāṇam -jarayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria